Declension table of ?vidyātīrtha

Deva

NeuterSingularDualPlural
Nominativevidyātīrtham vidyātīrthe vidyātīrthāni
Vocativevidyātīrtha vidyātīrthe vidyātīrthāni
Accusativevidyātīrtham vidyātīrthe vidyātīrthāni
Instrumentalvidyātīrthena vidyātīrthābhyām vidyātīrthaiḥ
Dativevidyātīrthāya vidyātīrthābhyām vidyātīrthebhyaḥ
Ablativevidyātīrthāt vidyātīrthābhyām vidyātīrthebhyaḥ
Genitivevidyātīrthasya vidyātīrthayoḥ vidyātīrthānām
Locativevidyātīrthe vidyātīrthayoḥ vidyātīrtheṣu

Compound vidyātīrtha -

Adverb -vidyātīrtham -vidyātīrthāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria