Declension table of ?vidyāsnātakā

Deva

FeminineSingularDualPlural
Nominativevidyāsnātakā vidyāsnātake vidyāsnātakāḥ
Vocativevidyāsnātake vidyāsnātake vidyāsnātakāḥ
Accusativevidyāsnātakām vidyāsnātake vidyāsnātakāḥ
Instrumentalvidyāsnātakayā vidyāsnātakābhyām vidyāsnātakābhiḥ
Dativevidyāsnātakāyai vidyāsnātakābhyām vidyāsnātakābhyaḥ
Ablativevidyāsnātakāyāḥ vidyāsnātakābhyām vidyāsnātakābhyaḥ
Genitivevidyāsnātakāyāḥ vidyāsnātakayoḥ vidyāsnātakānām
Locativevidyāsnātakāyām vidyāsnātakayoḥ vidyāsnātakāsu

Adverb -vidyāsnātakam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria