Declension table of vidyāsnātaka

Deva

MasculineSingularDualPlural
Nominativevidyāsnātakaḥ vidyāsnātakau vidyāsnātakāḥ
Vocativevidyāsnātaka vidyāsnātakau vidyāsnātakāḥ
Accusativevidyāsnātakam vidyāsnātakau vidyāsnātakān
Instrumentalvidyāsnātakena vidyāsnātakābhyām vidyāsnātakaiḥ vidyāsnātakebhiḥ
Dativevidyāsnātakāya vidyāsnātakābhyām vidyāsnātakebhyaḥ
Ablativevidyāsnātakāt vidyāsnātakābhyām vidyāsnātakebhyaḥ
Genitivevidyāsnātakasya vidyāsnātakayoḥ vidyāsnātakānām
Locativevidyāsnātake vidyāsnātakayoḥ vidyāsnātakeṣu

Compound vidyāsnātaka -

Adverb -vidyāsnātakam -vidyāsnātakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria