Declension table of ?vidyāsnātā

Deva

FeminineSingularDualPlural
Nominativevidyāsnātā vidyāsnāte vidyāsnātāḥ
Vocativevidyāsnāte vidyāsnāte vidyāsnātāḥ
Accusativevidyāsnātām vidyāsnāte vidyāsnātāḥ
Instrumentalvidyāsnātayā vidyāsnātābhyām vidyāsnātābhiḥ
Dativevidyāsnātāyai vidyāsnātābhyām vidyāsnātābhyaḥ
Ablativevidyāsnātāyāḥ vidyāsnātābhyām vidyāsnātābhyaḥ
Genitivevidyāsnātāyāḥ vidyāsnātayoḥ vidyāsnātānām
Locativevidyāsnātāyām vidyāsnātayoḥ vidyāsnātāsu

Adverb -vidyāsnātam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria