Declension table of ?vidyāsnāta

Deva

NeuterSingularDualPlural
Nominativevidyāsnātam vidyāsnāte vidyāsnātāni
Vocativevidyāsnāta vidyāsnāte vidyāsnātāni
Accusativevidyāsnātam vidyāsnāte vidyāsnātāni
Instrumentalvidyāsnātena vidyāsnātābhyām vidyāsnātaiḥ
Dativevidyāsnātāya vidyāsnātābhyām vidyāsnātebhyaḥ
Ablativevidyāsnātāt vidyāsnātābhyām vidyāsnātebhyaḥ
Genitivevidyāsnātasya vidyāsnātayoḥ vidyāsnātānām
Locativevidyāsnāte vidyāsnātayoḥ vidyāsnāteṣu

Compound vidyāsnāta -

Adverb -vidyāsnātam -vidyāsnātāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria