Declension table of ?vidyāsampradāna

Deva

NeuterSingularDualPlural
Nominativevidyāsampradānam vidyāsampradāne vidyāsampradānāni
Vocativevidyāsampradāna vidyāsampradāne vidyāsampradānāni
Accusativevidyāsampradānam vidyāsampradāne vidyāsampradānāni
Instrumentalvidyāsampradānena vidyāsampradānābhyām vidyāsampradānaiḥ
Dativevidyāsampradānāya vidyāsampradānābhyām vidyāsampradānebhyaḥ
Ablativevidyāsampradānāt vidyāsampradānābhyām vidyāsampradānebhyaḥ
Genitivevidyāsampradānasya vidyāsampradānayoḥ vidyāsampradānānām
Locativevidyāsampradāne vidyāsampradānayoḥ vidyāsampradāneṣu

Compound vidyāsampradāna -

Adverb -vidyāsampradānam -vidyāsampradānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria