Declension table of ?vidyāsadman

Deva

NeuterSingularDualPlural
Nominativevidyāsadma vidyāsadmanī vidyāsadmāni
Vocativevidyāsadman vidyāsadma vidyāsadmanī vidyāsadmāni
Accusativevidyāsadma vidyāsadmanī vidyāsadmāni
Instrumentalvidyāsadmanā vidyāsadmabhyām vidyāsadmabhiḥ
Dativevidyāsadmane vidyāsadmabhyām vidyāsadmabhyaḥ
Ablativevidyāsadmanaḥ vidyāsadmabhyām vidyāsadmabhyaḥ
Genitivevidyāsadmanaḥ vidyāsadmanoḥ vidyāsadmanām
Locativevidyāsadmani vidyāsadmanoḥ vidyāsadmasu

Compound vidyāsadma -

Adverb -vidyāsadma -vidyāsadmam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria