Declension table of ?vidyāsāgarapāra

Deva

MasculineSingularDualPlural
Nominativevidyāsāgarapāraḥ vidyāsāgarapārau vidyāsāgarapārāḥ
Vocativevidyāsāgarapāra vidyāsāgarapārau vidyāsāgarapārāḥ
Accusativevidyāsāgarapāram vidyāsāgarapārau vidyāsāgarapārān
Instrumentalvidyāsāgarapāreṇa vidyāsāgarapārābhyām vidyāsāgarapāraiḥ vidyāsāgarapārebhiḥ
Dativevidyāsāgarapārāya vidyāsāgarapārābhyām vidyāsāgarapārebhyaḥ
Ablativevidyāsāgarapārāt vidyāsāgarapārābhyām vidyāsāgarapārebhyaḥ
Genitivevidyāsāgarapārasya vidyāsāgarapārayoḥ vidyāsāgarapārāṇām
Locativevidyāsāgarapāre vidyāsāgarapārayoḥ vidyāsāgarapāreṣu

Compound vidyāsāgarapāra -

Adverb -vidyāsāgarapāram -vidyāsāgarapārāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria