Declension table of ?vidyāsādhana

Deva

NeuterSingularDualPlural
Nominativevidyāsādhanam vidyāsādhane vidyāsādhanāni
Vocativevidyāsādhana vidyāsādhane vidyāsādhanāni
Accusativevidyāsādhanam vidyāsādhane vidyāsādhanāni
Instrumentalvidyāsādhanena vidyāsādhanābhyām vidyāsādhanaiḥ
Dativevidyāsādhanāya vidyāsādhanābhyām vidyāsādhanebhyaḥ
Ablativevidyāsādhanāt vidyāsādhanābhyām vidyāsādhanebhyaḥ
Genitivevidyāsādhanasya vidyāsādhanayoḥ vidyāsādhanānām
Locativevidyāsādhane vidyāsādhanayoḥ vidyāsādhaneṣu

Compound vidyāsādhana -

Adverb -vidyāsādhanam -vidyāsādhanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria