Declension table of vidyārthin

Deva

NeuterSingularDualPlural
Nominativevidyārthi vidyārthinī vidyārthīni
Vocativevidyārthin vidyārthi vidyārthinī vidyārthīni
Accusativevidyārthi vidyārthinī vidyārthīni
Instrumentalvidyārthinā vidyārthibhyām vidyārthibhiḥ
Dativevidyārthine vidyārthibhyām vidyārthibhyaḥ
Ablativevidyārthinaḥ vidyārthibhyām vidyārthibhyaḥ
Genitivevidyārthinaḥ vidyārthinoḥ vidyārthinām
Locativevidyārthini vidyārthinoḥ vidyārthiṣu

Compound vidyārthi -

Adverb -vidyārthi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria