Declension table of ?vidyārthaprakāśikā

Deva

FeminineSingularDualPlural
Nominativevidyārthaprakāśikā vidyārthaprakāśike vidyārthaprakāśikāḥ
Vocativevidyārthaprakāśike vidyārthaprakāśike vidyārthaprakāśikāḥ
Accusativevidyārthaprakāśikām vidyārthaprakāśike vidyārthaprakāśikāḥ
Instrumentalvidyārthaprakāśikayā vidyārthaprakāśikābhyām vidyārthaprakāśikābhiḥ
Dativevidyārthaprakāśikāyai vidyārthaprakāśikābhyām vidyārthaprakāśikābhyaḥ
Ablativevidyārthaprakāśikāyāḥ vidyārthaprakāśikābhyām vidyārthaprakāśikābhyaḥ
Genitivevidyārthaprakāśikāyāḥ vidyārthaprakāśikayoḥ vidyārthaprakāśikānām
Locativevidyārthaprakāśikāyām vidyārthaprakāśikayoḥ vidyārthaprakāśikāsu

Adverb -vidyārthaprakāśikam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria