Declension table of ?vidyārtha

Deva

MasculineSingularDualPlural
Nominativevidyārthaḥ vidyārthau vidyārthāḥ
Vocativevidyārtha vidyārthau vidyārthāḥ
Accusativevidyārtham vidyārthau vidyārthān
Instrumentalvidyārthena vidyārthābhyām vidyārthaiḥ vidyārthebhiḥ
Dativevidyārthāya vidyārthābhyām vidyārthebhyaḥ
Ablativevidyārthāt vidyārthābhyām vidyārthebhyaḥ
Genitivevidyārthasya vidyārthayoḥ vidyārthānām
Locativevidyārthe vidyārthayoḥ vidyārtheṣu

Compound vidyārtha -

Adverb -vidyārtham -vidyārthāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria