Declension table of ?vidyārjita

Deva

NeuterSingularDualPlural
Nominativevidyārjitam vidyārjite vidyārjitāni
Vocativevidyārjita vidyārjite vidyārjitāni
Accusativevidyārjitam vidyārjite vidyārjitāni
Instrumentalvidyārjitena vidyārjitābhyām vidyārjitaiḥ
Dativevidyārjitāya vidyārjitābhyām vidyārjitebhyaḥ
Ablativevidyārjitāt vidyārjitābhyām vidyārjitebhyaḥ
Genitivevidyārjitasya vidyārjitayoḥ vidyārjitānām
Locativevidyārjite vidyārjitayoḥ vidyārjiteṣu

Compound vidyārjita -

Adverb -vidyārjitam -vidyārjitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria