Declension table of ?vidyārjana

Deva

NeuterSingularDualPlural
Nominativevidyārjanam vidyārjane vidyārjanāni
Vocativevidyārjana vidyārjane vidyārjanāni
Accusativevidyārjanam vidyārjane vidyārjanāni
Instrumentalvidyārjanena vidyārjanābhyām vidyārjanaiḥ
Dativevidyārjanāya vidyārjanābhyām vidyārjanebhyaḥ
Ablativevidyārjanāt vidyārjanābhyām vidyārjanebhyaḥ
Genitivevidyārjanasya vidyārjanayoḥ vidyārjanānām
Locativevidyārjane vidyārjanayoḥ vidyārjaneṣu

Compound vidyārjana -

Adverb -vidyārjanam -vidyārjanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria