Declension table of ?vidyāratna

Deva

NeuterSingularDualPlural
Nominativevidyāratnam vidyāratne vidyāratnāni
Vocativevidyāratna vidyāratne vidyāratnāni
Accusativevidyāratnam vidyāratne vidyāratnāni
Instrumentalvidyāratnena vidyāratnābhyām vidyāratnaiḥ
Dativevidyāratnāya vidyāratnābhyām vidyāratnebhyaḥ
Ablativevidyāratnāt vidyāratnābhyām vidyāratnebhyaḥ
Genitivevidyāratnasya vidyāratnayoḥ vidyāratnānām
Locativevidyāratne vidyāratnayoḥ vidyāratneṣu

Compound vidyāratna -

Adverb -vidyāratnam -vidyāratnāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria