Declension table of ?vidyārāśi

Deva

MasculineSingularDualPlural
Nominativevidyārāśiḥ vidyārāśī vidyārāśayaḥ
Vocativevidyārāśe vidyārāśī vidyārāśayaḥ
Accusativevidyārāśim vidyārāśī vidyārāśīn
Instrumentalvidyārāśinā vidyārāśibhyām vidyārāśibhiḥ
Dativevidyārāśaye vidyārāśibhyām vidyārāśibhyaḥ
Ablativevidyārāśeḥ vidyārāśibhyām vidyārāśibhyaḥ
Genitivevidyārāśeḥ vidyārāśyoḥ vidyārāśīnām
Locativevidyārāśau vidyārāśyoḥ vidyārāśiṣu

Compound vidyārāśi -

Adverb -vidyārāśi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria