Declension table of vidyārāja

Deva

MasculineSingularDualPlural
Nominativevidyārājaḥ vidyārājau vidyārājāḥ
Vocativevidyārāja vidyārājau vidyārājāḥ
Accusativevidyārājam vidyārājau vidyārājān
Instrumentalvidyārājena vidyārājābhyām vidyārājaiḥ vidyārājebhiḥ
Dativevidyārājāya vidyārājābhyām vidyārājebhyaḥ
Ablativevidyārājāt vidyārājābhyām vidyārājebhyaḥ
Genitivevidyārājasya vidyārājayoḥ vidyārājānām
Locativevidyārāje vidyārājayoḥ vidyārājeṣu

Compound vidyārāja -

Adverb -vidyārājam -vidyārājāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria