Declension table of ?vidyāraṇyasaṅgraha

Deva

MasculineSingularDualPlural
Nominativevidyāraṇyasaṅgrahaḥ vidyāraṇyasaṅgrahau vidyāraṇyasaṅgrahāḥ
Vocativevidyāraṇyasaṅgraha vidyāraṇyasaṅgrahau vidyāraṇyasaṅgrahāḥ
Accusativevidyāraṇyasaṅgraham vidyāraṇyasaṅgrahau vidyāraṇyasaṅgrahān
Instrumentalvidyāraṇyasaṅgraheṇa vidyāraṇyasaṅgrahābhyām vidyāraṇyasaṅgrahaiḥ vidyāraṇyasaṅgrahebhiḥ
Dativevidyāraṇyasaṅgrahāya vidyāraṇyasaṅgrahābhyām vidyāraṇyasaṅgrahebhyaḥ
Ablativevidyāraṇyasaṅgrahāt vidyāraṇyasaṅgrahābhyām vidyāraṇyasaṅgrahebhyaḥ
Genitivevidyāraṇyasaṅgrahasya vidyāraṇyasaṅgrahayoḥ vidyāraṇyasaṅgrahāṇām
Locativevidyāraṇyasaṅgrahe vidyāraṇyasaṅgrahayoḥ vidyāraṇyasaṅgraheṣu

Compound vidyāraṇyasaṅgraha -

Adverb -vidyāraṇyasaṅgraham -vidyāraṇyasaṅgrahāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria