Declension table of ?vidyāraṇyanārāyaṇīya

Deva

NeuterSingularDualPlural
Nominativevidyāraṇyanārāyaṇīyam vidyāraṇyanārāyaṇīye vidyāraṇyanārāyaṇīyāni
Vocativevidyāraṇyanārāyaṇīya vidyāraṇyanārāyaṇīye vidyāraṇyanārāyaṇīyāni
Accusativevidyāraṇyanārāyaṇīyam vidyāraṇyanārāyaṇīye vidyāraṇyanārāyaṇīyāni
Instrumentalvidyāraṇyanārāyaṇīyena vidyāraṇyanārāyaṇīyābhyām vidyāraṇyanārāyaṇīyaiḥ
Dativevidyāraṇyanārāyaṇīyāya vidyāraṇyanārāyaṇīyābhyām vidyāraṇyanārāyaṇīyebhyaḥ
Ablativevidyāraṇyanārāyaṇīyāt vidyāraṇyanārāyaṇīyābhyām vidyāraṇyanārāyaṇīyebhyaḥ
Genitivevidyāraṇyanārāyaṇīyasya vidyāraṇyanārāyaṇīyayoḥ vidyāraṇyanārāyaṇīyānām
Locativevidyāraṇyanārāyaṇīye vidyāraṇyanārāyaṇīyayoḥ vidyāraṇyanārāyaṇīyeṣu

Compound vidyāraṇyanārāyaṇīya -

Adverb -vidyāraṇyanārāyaṇīyam -vidyāraṇyanārāyaṇīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria