Declension table of ?vidyāraṇyajātaka

Deva

NeuterSingularDualPlural
Nominativevidyāraṇyajātakam vidyāraṇyajātake vidyāraṇyajātakāni
Vocativevidyāraṇyajātaka vidyāraṇyajātake vidyāraṇyajātakāni
Accusativevidyāraṇyajātakam vidyāraṇyajātake vidyāraṇyajātakāni
Instrumentalvidyāraṇyajātakena vidyāraṇyajātakābhyām vidyāraṇyajātakaiḥ
Dativevidyāraṇyajātakāya vidyāraṇyajātakābhyām vidyāraṇyajātakebhyaḥ
Ablativevidyāraṇyajātakāt vidyāraṇyajātakābhyām vidyāraṇyajātakebhyaḥ
Genitivevidyāraṇyajātakasya vidyāraṇyajātakayoḥ vidyāraṇyajātakānām
Locativevidyāraṇyajātake vidyāraṇyajātakayoḥ vidyāraṇyajātakeṣu

Compound vidyāraṇyajātaka -

Adverb -vidyāraṇyajātakam -vidyāraṇyajātakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria