Declension table of ?vidyāraṇyabhāṣya

Deva

NeuterSingularDualPlural
Nominativevidyāraṇyabhāṣyam vidyāraṇyabhāṣye vidyāraṇyabhāṣyāṇi
Vocativevidyāraṇyabhāṣya vidyāraṇyabhāṣye vidyāraṇyabhāṣyāṇi
Accusativevidyāraṇyabhāṣyam vidyāraṇyabhāṣye vidyāraṇyabhāṣyāṇi
Instrumentalvidyāraṇyabhāṣyeṇa vidyāraṇyabhāṣyābhyām vidyāraṇyabhāṣyaiḥ
Dativevidyāraṇyabhāṣyāya vidyāraṇyabhāṣyābhyām vidyāraṇyabhāṣyebhyaḥ
Ablativevidyāraṇyabhāṣyāt vidyāraṇyabhāṣyābhyām vidyāraṇyabhāṣyebhyaḥ
Genitivevidyāraṇyabhāṣyasya vidyāraṇyabhāṣyayoḥ vidyāraṇyabhāṣyāṇām
Locativevidyāraṇyabhāṣye vidyāraṇyabhāṣyayoḥ vidyāraṇyabhāṣyeṣu

Compound vidyāraṇyabhāṣya -

Adverb -vidyāraṇyabhāṣyam -vidyāraṇyabhāṣyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria