Declension table of vidyāraṇya

Deva

MasculineSingularDualPlural
Nominativevidyāraṇyaḥ vidyāraṇyau vidyāraṇyāḥ
Vocativevidyāraṇya vidyāraṇyau vidyāraṇyāḥ
Accusativevidyāraṇyam vidyāraṇyau vidyāraṇyān
Instrumentalvidyāraṇyena vidyāraṇyābhyām vidyāraṇyaiḥ
Dativevidyāraṇyāya vidyāraṇyābhyām vidyāraṇyebhyaḥ
Ablativevidyāraṇyāt vidyāraṇyābhyām vidyāraṇyebhyaḥ
Genitivevidyāraṇyasya vidyāraṇyayoḥ vidyāraṇyānām
Locativevidyāraṇye vidyāraṇyayoḥ vidyāraṇyeṣu

Compound vidyāraṇya -

Adverb -vidyāraṇyam -vidyāraṇyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2023
Logo Inria