Declension table of vidyāraṇya

Deva

MasculineSingularDualPlural
Nominativevidyāraṇyaḥ vidyāraṇyau vidyāraṇyāḥ
Vocativevidyāraṇya vidyāraṇyau vidyāraṇyāḥ
Accusativevidyāraṇyam vidyāraṇyau vidyāraṇyān
Instrumentalvidyāraṇyena vidyāraṇyābhyām vidyāraṇyaiḥ vidyāraṇyebhiḥ
Dativevidyāraṇyāya vidyāraṇyābhyām vidyāraṇyebhyaḥ
Ablativevidyāraṇyāt vidyāraṇyābhyām vidyāraṇyebhyaḥ
Genitivevidyāraṇyasya vidyāraṇyayoḥ vidyāraṇyānām
Locativevidyāraṇye vidyāraṇyayoḥ vidyāraṇyeṣu

Compound vidyāraṇya -

Adverb -vidyāraṇyam -vidyāraṇyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria