Declension table of ?vidyārṇava

Deva

MasculineSingularDualPlural
Nominativevidyārṇavaḥ vidyārṇavau vidyārṇavāḥ
Vocativevidyārṇava vidyārṇavau vidyārṇavāḥ
Accusativevidyārṇavam vidyārṇavau vidyārṇavān
Instrumentalvidyārṇavena vidyārṇavābhyām vidyārṇavaiḥ vidyārṇavebhiḥ
Dativevidyārṇavāya vidyārṇavābhyām vidyārṇavebhyaḥ
Ablativevidyārṇavāt vidyārṇavābhyām vidyārṇavebhyaḥ
Genitivevidyārṇavasya vidyārṇavayoḥ vidyārṇavānām
Locativevidyārṇave vidyārṇavayoḥ vidyārṇaveṣu

Compound vidyārṇava -

Adverb -vidyārṇavam -vidyārṇavāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria