Declension table of ?vidyāpravāda

Deva

NeuterSingularDualPlural
Nominativevidyāpravādam vidyāpravāde vidyāpravādāni
Vocativevidyāpravāda vidyāpravāde vidyāpravādāni
Accusativevidyāpravādam vidyāpravāde vidyāpravādāni
Instrumentalvidyāpravādena vidyāpravādābhyām vidyāpravādaiḥ
Dativevidyāpravādāya vidyāpravādābhyām vidyāpravādebhyaḥ
Ablativevidyāpravādāt vidyāpravādābhyām vidyāpravādebhyaḥ
Genitivevidyāpravādasya vidyāpravādayoḥ vidyāpravādānām
Locativevidyāpravāde vidyāpravādayoḥ vidyāpravādeṣu

Compound vidyāpravāda -

Adverb -vidyāpravādam -vidyāpravādāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria