Declension table of ?vidyāprakāśacikitsā

Deva

FeminineSingularDualPlural
Nominativevidyāprakāśacikitsā vidyāprakāśacikitse vidyāprakāśacikitsāḥ
Vocativevidyāprakāśacikitse vidyāprakāśacikitse vidyāprakāśacikitsāḥ
Accusativevidyāprakāśacikitsām vidyāprakāśacikitse vidyāprakāśacikitsāḥ
Instrumentalvidyāprakāśacikitsayā vidyāprakāśacikitsābhyām vidyāprakāśacikitsābhiḥ
Dativevidyāprakāśacikitsāyai vidyāprakāśacikitsābhyām vidyāprakāśacikitsābhyaḥ
Ablativevidyāprakāśacikitsāyāḥ vidyāprakāśacikitsābhyām vidyāprakāśacikitsābhyaḥ
Genitivevidyāprakāśacikitsāyāḥ vidyāprakāśacikitsayoḥ vidyāprakāśacikitsānām
Locativevidyāprakāśacikitsāyām vidyāprakāśacikitsayoḥ vidyāprakāśacikitsāsu

Adverb -vidyāprakāśacikitsam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria