Declension table of ?vidyāpradāna

Deva

NeuterSingularDualPlural
Nominativevidyāpradānam vidyāpradāne vidyāpradānāni
Vocativevidyāpradāna vidyāpradāne vidyāpradānāni
Accusativevidyāpradānam vidyāpradāne vidyāpradānāni
Instrumentalvidyāpradānena vidyāpradānābhyām vidyāpradānaiḥ
Dativevidyāpradānāya vidyāpradānābhyām vidyāpradānebhyaḥ
Ablativevidyāpradānāt vidyāpradānābhyām vidyāpradānebhyaḥ
Genitivevidyāpradānasya vidyāpradānayoḥ vidyāpradānānām
Locativevidyāpradāne vidyāpradānayoḥ vidyāpradāneṣu

Compound vidyāpradāna -

Adverb -vidyāpradānam -vidyāpradānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria