Declension table of ?vidyāphala

Deva

NeuterSingularDualPlural
Nominativevidyāphalam vidyāphale vidyāphalāni
Vocativevidyāphala vidyāphale vidyāphalāni
Accusativevidyāphalam vidyāphale vidyāphalāni
Instrumentalvidyāphalena vidyāphalābhyām vidyāphalaiḥ
Dativevidyāphalāya vidyāphalābhyām vidyāphalebhyaḥ
Ablativevidyāphalāt vidyāphalābhyām vidyāphalebhyaḥ
Genitivevidyāphalasya vidyāphalayoḥ vidyāphalānām
Locativevidyāphale vidyāphalayoḥ vidyāphaleṣu

Compound vidyāphala -

Adverb -vidyāphalam -vidyāphalāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria