Declension table of ?vidyāpatitva

Deva

NeuterSingularDualPlural
Nominativevidyāpatitvam vidyāpatitve vidyāpatitvāni
Vocativevidyāpatitva vidyāpatitve vidyāpatitvāni
Accusativevidyāpatitvam vidyāpatitve vidyāpatitvāni
Instrumentalvidyāpatitvena vidyāpatitvābhyām vidyāpatitvaiḥ
Dativevidyāpatitvāya vidyāpatitvābhyām vidyāpatitvebhyaḥ
Ablativevidyāpatitvāt vidyāpatitvābhyām vidyāpatitvebhyaḥ
Genitivevidyāpatitvasya vidyāpatitvayoḥ vidyāpatitvānām
Locativevidyāpatitve vidyāpatitvayoḥ vidyāpatitveṣu

Compound vidyāpatitva -

Adverb -vidyāpatitvam -vidyāpatitvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria