Declension table of vidyāpati

Deva

MasculineSingularDualPlural
Nominativevidyāpatiḥ vidyāpatī vidyāpatayaḥ
Vocativevidyāpate vidyāpatī vidyāpatayaḥ
Accusativevidyāpatim vidyāpatī vidyāpatīn
Instrumentalvidyāpatinā vidyāpatibhyām vidyāpatibhiḥ
Dativevidyāpataye vidyāpatibhyām vidyāpatibhyaḥ
Ablativevidyāpateḥ vidyāpatibhyām vidyāpatibhyaḥ
Genitivevidyāpateḥ vidyāpatyoḥ vidyāpatīnām
Locativevidyāpatau vidyāpatyoḥ vidyāpatiṣu

Compound vidyāpati -

Adverb -vidyāpati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria