Declension table of ?vidyāpariṇaya

Deva

MasculineSingularDualPlural
Nominativevidyāpariṇayaḥ vidyāpariṇayau vidyāpariṇayāḥ
Vocativevidyāpariṇaya vidyāpariṇayau vidyāpariṇayāḥ
Accusativevidyāpariṇayam vidyāpariṇayau vidyāpariṇayān
Instrumentalvidyāpariṇayena vidyāpariṇayābhyām vidyāpariṇayaiḥ vidyāpariṇayebhiḥ
Dativevidyāpariṇayāya vidyāpariṇayābhyām vidyāpariṇayebhyaḥ
Ablativevidyāpariṇayāt vidyāpariṇayābhyām vidyāpariṇayebhyaḥ
Genitivevidyāpariṇayasya vidyāpariṇayayoḥ vidyāpariṇayānām
Locativevidyāpariṇaye vidyāpariṇayayoḥ vidyāpariṇayeṣu

Compound vidyāpariṇaya -

Adverb -vidyāpariṇayam -vidyāpariṇayāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria