Declension table of ?vidyāpaddhati

Deva

FeminineSingularDualPlural
Nominativevidyāpaddhatiḥ vidyāpaddhatī vidyāpaddhatayaḥ
Vocativevidyāpaddhate vidyāpaddhatī vidyāpaddhatayaḥ
Accusativevidyāpaddhatim vidyāpaddhatī vidyāpaddhatīḥ
Instrumentalvidyāpaddhatyā vidyāpaddhatibhyām vidyāpaddhatibhiḥ
Dativevidyāpaddhatyai vidyāpaddhataye vidyāpaddhatibhyām vidyāpaddhatibhyaḥ
Ablativevidyāpaddhatyāḥ vidyāpaddhateḥ vidyāpaddhatibhyām vidyāpaddhatibhyaḥ
Genitivevidyāpaddhatyāḥ vidyāpaddhateḥ vidyāpaddhatyoḥ vidyāpaddhatīnām
Locativevidyāpaddhatyām vidyāpaddhatau vidyāpaddhatyoḥ vidyāpaddhatiṣu

Compound vidyāpaddhati -

Adverb -vidyāpaddhati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria