Declension table of ?vidyānupālin

Deva

MasculineSingularDualPlural
Nominativevidyānupālī vidyānupālinau vidyānupālinaḥ
Vocativevidyānupālin vidyānupālinau vidyānupālinaḥ
Accusativevidyānupālinam vidyānupālinau vidyānupālinaḥ
Instrumentalvidyānupālinā vidyānupālibhyām vidyānupālibhiḥ
Dativevidyānupāline vidyānupālibhyām vidyānupālibhyaḥ
Ablativevidyānupālinaḥ vidyānupālibhyām vidyānupālibhyaḥ
Genitivevidyānupālinaḥ vidyānupālinoḥ vidyānupālinām
Locativevidyānupālini vidyānupālinoḥ vidyānupāliṣu

Compound vidyānupāli -

Adverb -vidyānupāli

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria