Declension table of ?vidyānupālana

Deva

NeuterSingularDualPlural
Nominativevidyānupālanam vidyānupālane vidyānupālanāni
Vocativevidyānupālana vidyānupālane vidyānupālanāni
Accusativevidyānupālanam vidyānupālane vidyānupālanāni
Instrumentalvidyānupālanena vidyānupālanābhyām vidyānupālanaiḥ
Dativevidyānupālanāya vidyānupālanābhyām vidyānupālanebhyaḥ
Ablativevidyānupālanāt vidyānupālanābhyām vidyānupālanebhyaḥ
Genitivevidyānupālanasya vidyānupālanayoḥ vidyānupālanānām
Locativevidyānupālane vidyānupālanayoḥ vidyānupālaneṣu

Compound vidyānupālana -

Adverb -vidyānupālanam -vidyānupālanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria