Declension table of ?vidyāntagā

Deva

FeminineSingularDualPlural
Nominativevidyāntagā vidyāntage vidyāntagāḥ
Vocativevidyāntage vidyāntage vidyāntagāḥ
Accusativevidyāntagām vidyāntage vidyāntagāḥ
Instrumentalvidyāntagayā vidyāntagābhyām vidyāntagābhiḥ
Dativevidyāntagāyai vidyāntagābhyām vidyāntagābhyaḥ
Ablativevidyāntagāyāḥ vidyāntagābhyām vidyāntagābhyaḥ
Genitivevidyāntagāyāḥ vidyāntagayoḥ vidyāntagānām
Locativevidyāntagāyām vidyāntagayoḥ vidyāntagāsu

Adverb -vidyāntagam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria