Declension table of ?vidyāntaga

Deva

NeuterSingularDualPlural
Nominativevidyāntagam vidyāntage vidyāntagāni
Vocativevidyāntaga vidyāntage vidyāntagāni
Accusativevidyāntagam vidyāntage vidyāntagāni
Instrumentalvidyāntagena vidyāntagābhyām vidyāntagaiḥ
Dativevidyāntagāya vidyāntagābhyām vidyāntagebhyaḥ
Ablativevidyāntagāt vidyāntagābhyām vidyāntagebhyaḥ
Genitivevidyāntagasya vidyāntagayoḥ vidyāntagānām
Locativevidyāntage vidyāntagayoḥ vidyāntageṣu

Compound vidyāntaga -

Adverb -vidyāntagam -vidyāntagāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria