Declension table of ?vidyānta

Deva

MasculineSingularDualPlural
Nominativevidyāntaḥ vidyāntau vidyāntāḥ
Vocativevidyānta vidyāntau vidyāntāḥ
Accusativevidyāntam vidyāntau vidyāntān
Instrumentalvidyāntena vidyāntābhyām vidyāntaiḥ vidyāntebhiḥ
Dativevidyāntāya vidyāntābhyām vidyāntebhyaḥ
Ablativevidyāntāt vidyāntābhyām vidyāntebhyaḥ
Genitivevidyāntasya vidyāntayoḥ vidyāntānām
Locativevidyānte vidyāntayoḥ vidyānteṣu

Compound vidyānta -

Adverb -vidyāntam -vidyāntāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria