Declension table of ?vidyānivāsa

Deva

MasculineSingularDualPlural
Nominativevidyānivāsaḥ vidyānivāsau vidyānivāsāḥ
Vocativevidyānivāsa vidyānivāsau vidyānivāsāḥ
Accusativevidyānivāsam vidyānivāsau vidyānivāsān
Instrumentalvidyānivāsena vidyānivāsābhyām vidyānivāsaiḥ vidyānivāsebhiḥ
Dativevidyānivāsāya vidyānivāsābhyām vidyānivāsebhyaḥ
Ablativevidyānivāsāt vidyānivāsābhyām vidyānivāsebhyaḥ
Genitivevidyānivāsasya vidyānivāsayoḥ vidyānivāsānām
Locativevidyānivāse vidyānivāsayoḥ vidyānivāseṣu

Compound vidyānivāsa -

Adverb -vidyānivāsam -vidyānivāsāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria