Declension table of vidyānidhi

Deva

MasculineSingularDualPlural
Nominativevidyānidhiḥ vidyānidhī vidyānidhayaḥ
Vocativevidyānidhe vidyānidhī vidyānidhayaḥ
Accusativevidyānidhim vidyānidhī vidyānidhīn
Instrumentalvidyānidhinā vidyānidhibhyām vidyānidhibhiḥ
Dativevidyānidhaye vidyānidhibhyām vidyānidhibhyaḥ
Ablativevidyānidheḥ vidyānidhibhyām vidyānidhibhyaḥ
Genitivevidyānidheḥ vidyānidhyoḥ vidyānidhīnām
Locativevidyānidhau vidyānidhyoḥ vidyānidhiṣu

Compound vidyānidhi -

Adverb -vidyānidhi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria