Declension table of vidyānanda

Deva

MasculineSingularDualPlural
Nominativevidyānandaḥ vidyānandau vidyānandāḥ
Vocativevidyānanda vidyānandau vidyānandāḥ
Accusativevidyānandam vidyānandau vidyānandān
Instrumentalvidyānandena vidyānandābhyām vidyānandaiḥ vidyānandebhiḥ
Dativevidyānandāya vidyānandābhyām vidyānandebhyaḥ
Ablativevidyānandāt vidyānandābhyām vidyānandebhyaḥ
Genitivevidyānandasya vidyānandayoḥ vidyānandānām
Locativevidyānande vidyānandayoḥ vidyānandeṣu

Compound vidyānanda -

Adverb -vidyānandam -vidyānandāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria