Declension table of ?vidyānāthabhaṭṭa

Deva

MasculineSingularDualPlural
Nominativevidyānāthabhaṭṭaḥ vidyānāthabhaṭṭau vidyānāthabhaṭṭāḥ
Vocativevidyānāthabhaṭṭa vidyānāthabhaṭṭau vidyānāthabhaṭṭāḥ
Accusativevidyānāthabhaṭṭam vidyānāthabhaṭṭau vidyānāthabhaṭṭān
Instrumentalvidyānāthabhaṭṭena vidyānāthabhaṭṭābhyām vidyānāthabhaṭṭaiḥ vidyānāthabhaṭṭebhiḥ
Dativevidyānāthabhaṭṭāya vidyānāthabhaṭṭābhyām vidyānāthabhaṭṭebhyaḥ
Ablativevidyānāthabhaṭṭāt vidyānāthabhaṭṭābhyām vidyānāthabhaṭṭebhyaḥ
Genitivevidyānāthabhaṭṭasya vidyānāthabhaṭṭayoḥ vidyānāthabhaṭṭānām
Locativevidyānāthabhaṭṭe vidyānāthabhaṭṭayoḥ vidyānāthabhaṭṭeṣu

Compound vidyānāthabhaṭṭa -

Adverb -vidyānāthabhaṭṭam -vidyānāthabhaṭṭāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria