Declension table of vidyāmandira

Deva

NeuterSingularDualPlural
Nominativevidyāmandiram vidyāmandire vidyāmandirāṇi
Vocativevidyāmandira vidyāmandire vidyāmandirāṇi
Accusativevidyāmandiram vidyāmandire vidyāmandirāṇi
Instrumentalvidyāmandireṇa vidyāmandirābhyām vidyāmandiraiḥ
Dativevidyāmandirāya vidyāmandirābhyām vidyāmandirebhyaḥ
Ablativevidyāmandirāt vidyāmandirābhyām vidyāmandirebhyaḥ
Genitivevidyāmandirasya vidyāmandirayoḥ vidyāmandirāṇām
Locativevidyāmandire vidyāmandirayoḥ vidyāmandireṣu

Compound vidyāmandira -

Adverb -vidyāmandiram -vidyāmandirāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria