Declension table of ?vidyāmaheśvara

Deva

MasculineSingularDualPlural
Nominativevidyāmaheśvaraḥ vidyāmaheśvarau vidyāmaheśvarāḥ
Vocativevidyāmaheśvara vidyāmaheśvarau vidyāmaheśvarāḥ
Accusativevidyāmaheśvaram vidyāmaheśvarau vidyāmaheśvarān
Instrumentalvidyāmaheśvareṇa vidyāmaheśvarābhyām vidyāmaheśvaraiḥ vidyāmaheśvarebhiḥ
Dativevidyāmaheśvarāya vidyāmaheśvarābhyām vidyāmaheśvarebhyaḥ
Ablativevidyāmaheśvarāt vidyāmaheśvarābhyām vidyāmaheśvarebhyaḥ
Genitivevidyāmaheśvarasya vidyāmaheśvarayoḥ vidyāmaheśvarāṇām
Locativevidyāmaheśvare vidyāmaheśvarayoḥ vidyāmaheśvareṣu

Compound vidyāmaheśvara -

Adverb -vidyāmaheśvaram -vidyāmaheśvarāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria