Declension table of ?vidyāmada

Deva

MasculineSingularDualPlural
Nominativevidyāmadaḥ vidyāmadau vidyāmadāḥ
Vocativevidyāmada vidyāmadau vidyāmadāḥ
Accusativevidyāmadam vidyāmadau vidyāmadān
Instrumentalvidyāmadena vidyāmadābhyām vidyāmadaiḥ vidyāmadebhiḥ
Dativevidyāmadāya vidyāmadābhyām vidyāmadebhyaḥ
Ablativevidyāmadāt vidyāmadābhyām vidyāmadebhyaḥ
Genitivevidyāmadasya vidyāmadayoḥ vidyāmadānām
Locativevidyāmade vidyāmadayoḥ vidyāmadeṣu

Compound vidyāmada -

Adverb -vidyāmadam -vidyāmadāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria