Declension table of ?vidyāmātrasiddhi

Deva

FeminineSingularDualPlural
Nominativevidyāmātrasiddhiḥ vidyāmātrasiddhī vidyāmātrasiddhayaḥ
Vocativevidyāmātrasiddhe vidyāmātrasiddhī vidyāmātrasiddhayaḥ
Accusativevidyāmātrasiddhim vidyāmātrasiddhī vidyāmātrasiddhīḥ
Instrumentalvidyāmātrasiddhyā vidyāmātrasiddhibhyām vidyāmātrasiddhibhiḥ
Dativevidyāmātrasiddhyai vidyāmātrasiddhaye vidyāmātrasiddhibhyām vidyāmātrasiddhibhyaḥ
Ablativevidyāmātrasiddhyāḥ vidyāmātrasiddheḥ vidyāmātrasiddhibhyām vidyāmātrasiddhibhyaḥ
Genitivevidyāmātrasiddhyāḥ vidyāmātrasiddheḥ vidyāmātrasiddhyoḥ vidyāmātrasiddhīnām
Locativevidyāmātrasiddhyām vidyāmātrasiddhau vidyāmātrasiddhyoḥ vidyāmātrasiddhiṣu

Compound vidyāmātrasiddhi -

Adverb -vidyāmātrasiddhi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria