Declension table of ?vidyāmāhātmya

Deva

NeuterSingularDualPlural
Nominativevidyāmāhātmyam vidyāmāhātmye vidyāmāhātmyāni
Vocativevidyāmāhātmya vidyāmāhātmye vidyāmāhātmyāni
Accusativevidyāmāhātmyam vidyāmāhātmye vidyāmāhātmyāni
Instrumentalvidyāmāhātmyena vidyāmāhātmyābhyām vidyāmāhātmyaiḥ
Dativevidyāmāhātmyāya vidyāmāhātmyābhyām vidyāmāhātmyebhyaḥ
Ablativevidyāmāhātmyāt vidyāmāhātmyābhyām vidyāmāhātmyebhyaḥ
Genitivevidyāmāhātmyasya vidyāmāhātmyayoḥ vidyāmāhātmyānām
Locativevidyāmāhātmye vidyāmāhātmyayoḥ vidyāmāhātmyeṣu

Compound vidyāmāhātmya -

Adverb -vidyāmāhātmyam -vidyāmāhātmyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria