Declension table of ?vidyāmādhavīya

Deva

NeuterSingularDualPlural
Nominativevidyāmādhavīyam vidyāmādhavīye vidyāmādhavīyāni
Vocativevidyāmādhavīya vidyāmādhavīye vidyāmādhavīyāni
Accusativevidyāmādhavīyam vidyāmādhavīye vidyāmādhavīyāni
Instrumentalvidyāmādhavīyena vidyāmādhavīyābhyām vidyāmādhavīyaiḥ
Dativevidyāmādhavīyāya vidyāmādhavīyābhyām vidyāmādhavīyebhyaḥ
Ablativevidyāmādhavīyāt vidyāmādhavīyābhyām vidyāmādhavīyebhyaḥ
Genitivevidyāmādhavīyasya vidyāmādhavīyayoḥ vidyāmādhavīyānām
Locativevidyāmādhavīye vidyāmādhavīyayoḥ vidyāmādhavīyeṣu

Compound vidyāmādhavīya -

Adverb -vidyāmādhavīyam -vidyāmādhavīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria