Declension table of ?vidyāmaṭha

Deva

MasculineSingularDualPlural
Nominativevidyāmaṭhaḥ vidyāmaṭhau vidyāmaṭhāḥ
Vocativevidyāmaṭha vidyāmaṭhau vidyāmaṭhāḥ
Accusativevidyāmaṭham vidyāmaṭhau vidyāmaṭhān
Instrumentalvidyāmaṭhena vidyāmaṭhābhyām vidyāmaṭhaiḥ vidyāmaṭhebhiḥ
Dativevidyāmaṭhāya vidyāmaṭhābhyām vidyāmaṭhebhyaḥ
Ablativevidyāmaṭhāt vidyāmaṭhābhyām vidyāmaṭhebhyaḥ
Genitivevidyāmaṭhasya vidyāmaṭhayoḥ vidyāmaṭhānām
Locativevidyāmaṭhe vidyāmaṭhayoḥ vidyāmaṭheṣu

Compound vidyāmaṭha -

Adverb -vidyāmaṭham -vidyāmaṭhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria