Declension table of ?vidyāmaṇḍalaka

Deva

NeuterSingularDualPlural
Nominativevidyāmaṇḍalakam vidyāmaṇḍalake vidyāmaṇḍalakāni
Vocativevidyāmaṇḍalaka vidyāmaṇḍalake vidyāmaṇḍalakāni
Accusativevidyāmaṇḍalakam vidyāmaṇḍalake vidyāmaṇḍalakāni
Instrumentalvidyāmaṇḍalakena vidyāmaṇḍalakābhyām vidyāmaṇḍalakaiḥ
Dativevidyāmaṇḍalakāya vidyāmaṇḍalakābhyām vidyāmaṇḍalakebhyaḥ
Ablativevidyāmaṇḍalakāt vidyāmaṇḍalakābhyām vidyāmaṇḍalakebhyaḥ
Genitivevidyāmaṇḍalakasya vidyāmaṇḍalakayoḥ vidyāmaṇḍalakānām
Locativevidyāmaṇḍalake vidyāmaṇḍalakayoḥ vidyāmaṇḍalakeṣu

Compound vidyāmaṇḍalaka -

Adverb -vidyāmaṇḍalakam -vidyāmaṇḍalakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria