Declension table of ?vidyālabdha

Deva

NeuterSingularDualPlural
Nominativevidyālabdham vidyālabdhe vidyālabdhāni
Vocativevidyālabdha vidyālabdhe vidyālabdhāni
Accusativevidyālabdham vidyālabdhe vidyālabdhāni
Instrumentalvidyālabdhena vidyālabdhābhyām vidyālabdhaiḥ
Dativevidyālabdhāya vidyālabdhābhyām vidyālabdhebhyaḥ
Ablativevidyālabdhāt vidyālabdhābhyām vidyālabdhebhyaḥ
Genitivevidyālabdhasya vidyālabdhayoḥ vidyālabdhānām
Locativevidyālabdhe vidyālabdhayoḥ vidyālabdheṣu

Compound vidyālabdha -

Adverb -vidyālabdham -vidyālabdhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria