Declension table of vidyākara

Deva

NeuterSingularDualPlural
Nominativevidyākaram vidyākare vidyākarāṇi
Vocativevidyākara vidyākare vidyākarāṇi
Accusativevidyākaram vidyākare vidyākarāṇi
Instrumentalvidyākareṇa vidyākarābhyām vidyākaraiḥ
Dativevidyākarāya vidyākarābhyām vidyākarebhyaḥ
Ablativevidyākarāt vidyākarābhyām vidyākarebhyaḥ
Genitivevidyākarasya vidyākarayoḥ vidyākarāṇām
Locativevidyākare vidyākarayoḥ vidyākareṣu

Compound vidyākara -

Adverb -vidyākaram -vidyākarāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria